A 179-2 Māyātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 179/2
Title: Māyātantra
Dimensions: 29.5 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6790
Remarks:


Reel No. A 179-2 Inventory No. 38141

Title Māyātantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.5 cm

Folios 12

Lines per Folio 8-9

Foliation figures in lower right-hand margin of the verso

Date of Copying SAM (VS) 1833

Donor Sītārāma Bhaṭṭa

Place of Deposit NAK

Accession No. 5/6790

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi tattvam anyam(!) athāpurā(!) |

toya(!) vyāpte tu sarvatra svarge martye rasātale |

viśve caika⟪‥⟫[[rṇa]]vībhūtena(!) surāsuramānavāḥ |

na ca kṣitir navā kiṃcit toyamātrāvaśeṣitaṃ

tadā viśvaṃbharāt devāt siṣṛkṣā samajāyate(!) |

dhyātvā svargādisamaye māyāṃ sasyā(!) raca(!) prabhuḥ

tadā vaṭadalaṃ bhūtvā toyāṃtaḥ samavasthitā |

tato nārāyaṇaṃ devaṃ sā dadhāra svalīlayā || (fol. 1v1–4)

End

anācāraḥ(!) praṇasyaṃti satyam etan na saṃśayaḥ |

upāyā brāhmaṇādīnāṃ tenoktāḥ śataso mayā |

sidhyaṃti tair yathoktena niyamaic(!) ca yathāvidhiḥ(!) |

iti te kathitaṃ devi rahasyaṃ paramādbhutaṃ

na kasmaicit pravaktavyaṃ yadi te sti dayā mamaḥ(!) (fol. 12r8, v1–2)

Colophon

iti māyātaṃtre saptamaḥ paṭalaḥ || ○ ||

ślokasaṃkhyā 300 rupaiā.1)… saṃvat 1833 śrīyut(!) sītārāmabhaṭṭasya pustakaṃ || (fol. 12r2)

Microfilm Details

Reel No. A 179/2

Date of Filming 24-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-06-2008

Bibliography